Declension table of ?vikarṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikarṣaṇaḥ | vikarṣaṇau | vikarṣaṇāḥ |
Vocative | vikarṣaṇa | vikarṣaṇau | vikarṣaṇāḥ |
Accusative | vikarṣaṇam | vikarṣaṇau | vikarṣaṇān |
Instrumental | vikarṣaṇena | vikarṣaṇābhyām | vikarṣaṇaiḥ |
Dative | vikarṣaṇāya | vikarṣaṇābhyām | vikarṣaṇebhyaḥ |
Ablative | vikarṣaṇāt | vikarṣaṇābhyām | vikarṣaṇebhyaḥ |
Genitive | vikarṣaṇasya | vikarṣaṇayoḥ | vikarṣaṇānām |
Locative | vikarṣaṇe | vikarṣaṇayoḥ | vikarṣaṇeṣu |