Declension table of ?vikarṣaṇa

Deva

MasculineSingularDualPlural
Nominativevikarṣaṇaḥ vikarṣaṇau vikarṣaṇāḥ
Vocativevikarṣaṇa vikarṣaṇau vikarṣaṇāḥ
Accusativevikarṣaṇam vikarṣaṇau vikarṣaṇān
Instrumentalvikarṣaṇena vikarṣaṇābhyām vikarṣaṇaiḥ vikarṣaṇebhiḥ
Dativevikarṣaṇāya vikarṣaṇābhyām vikarṣaṇebhyaḥ
Ablativevikarṣaṇāt vikarṣaṇābhyām vikarṣaṇebhyaḥ
Genitivevikarṣaṇasya vikarṣaṇayoḥ vikarṣaṇānām
Locativevikarṣaṇe vikarṣaṇayoḥ vikarṣaṇeṣu

Compound vikarṣaṇa -

Adverb -vikarṣaṇam -vikarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria