Declension table of ?vikarṇika

Deva

MasculineSingularDualPlural
Nominativevikarṇikaḥ vikarṇikau vikarṇikāḥ
Vocativevikarṇika vikarṇikau vikarṇikāḥ
Accusativevikarṇikam vikarṇikau vikarṇikān
Instrumentalvikarṇikena vikarṇikābhyām vikarṇikaiḥ vikarṇikebhiḥ
Dativevikarṇikāya vikarṇikābhyām vikarṇikebhyaḥ
Ablativevikarṇikāt vikarṇikābhyām vikarṇikebhyaḥ
Genitivevikarṇikasya vikarṇikayoḥ vikarṇikānām
Locativevikarṇike vikarṇikayoḥ vikarṇikeṣu

Compound vikarṇika -

Adverb -vikarṇikam -vikarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria