Declension table of ?vikarṇaka

Deva

MasculineSingularDualPlural
Nominativevikarṇakaḥ vikarṇakau vikarṇakāḥ
Vocativevikarṇaka vikarṇakau vikarṇakāḥ
Accusativevikarṇakam vikarṇakau vikarṇakān
Instrumentalvikarṇakena vikarṇakābhyām vikarṇakaiḥ vikarṇakebhiḥ
Dativevikarṇakāya vikarṇakābhyām vikarṇakebhyaḥ
Ablativevikarṇakāt vikarṇakābhyām vikarṇakebhyaḥ
Genitivevikarṇakasya vikarṇakayoḥ vikarṇakānām
Locativevikarṇake vikarṇakayoḥ vikarṇakeṣu

Compound vikarṇaka -

Adverb -vikarṇakam -vikarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria