Declension table of ?vikapita

Deva

NeuterSingularDualPlural
Nominativevikapitam vikapite vikapitāni
Vocativevikapita vikapite vikapitāni
Accusativevikapitam vikapite vikapitāni
Instrumentalvikapitena vikapitābhyām vikapitaiḥ
Dativevikapitāya vikapitābhyām vikapitebhyaḥ
Ablativevikapitāt vikapitābhyām vikapitebhyaḥ
Genitivevikapitasya vikapitayoḥ vikapitānām
Locativevikapite vikapitayoḥ vikapiteṣu

Compound vikapita -

Adverb -vikapitam -vikapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria