Declension table of vikampita

Deva

NeuterSingularDualPlural
Nominativevikampitam vikampite vikampitāni
Vocativevikampita vikampite vikampitāni
Accusativevikampitam vikampite vikampitāni
Instrumentalvikampitena vikampitābhyām vikampitaiḥ
Dativevikampitāya vikampitābhyām vikampitebhyaḥ
Ablativevikampitāt vikampitābhyām vikampitebhyaḥ
Genitivevikampitasya vikampitayoḥ vikampitānām
Locativevikampite vikampitayoḥ vikampiteṣu

Compound vikampita -

Adverb -vikampitam -vikampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria