Declension table of vikalpita

Deva

MasculineSingularDualPlural
Nominativevikalpitaḥ vikalpitau vikalpitāḥ
Vocativevikalpita vikalpitau vikalpitāḥ
Accusativevikalpitam vikalpitau vikalpitān
Instrumentalvikalpitena vikalpitābhyām vikalpitaiḥ
Dativevikalpitāya vikalpitābhyām vikalpitebhyaḥ
Ablativevikalpitāt vikalpitābhyām vikalpitebhyaḥ
Genitivevikalpitasya vikalpitayoḥ vikalpitānām
Locativevikalpite vikalpitayoḥ vikalpiteṣu

Compound vikalpita -

Adverb -vikalpitam -vikalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria