Declension table of ?vikalpayitavyā

Deva

FeminineSingularDualPlural
Nominativevikalpayitavyā vikalpayitavye vikalpayitavyāḥ
Vocativevikalpayitavye vikalpayitavye vikalpayitavyāḥ
Accusativevikalpayitavyām vikalpayitavye vikalpayitavyāḥ
Instrumentalvikalpayitavyayā vikalpayitavyābhyām vikalpayitavyābhiḥ
Dativevikalpayitavyāyai vikalpayitavyābhyām vikalpayitavyābhyaḥ
Ablativevikalpayitavyāyāḥ vikalpayitavyābhyām vikalpayitavyābhyaḥ
Genitivevikalpayitavyāyāḥ vikalpayitavyayoḥ vikalpayitavyānām
Locativevikalpayitavyāyām vikalpayitavyayoḥ vikalpayitavyāsu

Adverb -vikalpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria