Declension table of ?vikalpayitavya

Deva

NeuterSingularDualPlural
Nominativevikalpayitavyam vikalpayitavye vikalpayitavyāni
Vocativevikalpayitavya vikalpayitavye vikalpayitavyāni
Accusativevikalpayitavyam vikalpayitavye vikalpayitavyāni
Instrumentalvikalpayitavyena vikalpayitavyābhyām vikalpayitavyaiḥ
Dativevikalpayitavyāya vikalpayitavyābhyām vikalpayitavyebhyaḥ
Ablativevikalpayitavyāt vikalpayitavyābhyām vikalpayitavyebhyaḥ
Genitivevikalpayitavyasya vikalpayitavyayoḥ vikalpayitavyānām
Locativevikalpayitavye vikalpayitavyayoḥ vikalpayitavyeṣu

Compound vikalpayitavya -

Adverb -vikalpayitavyam -vikalpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria