Declension table of ?vikalpavat

Deva

MasculineSingularDualPlural
Nominativevikalpavān vikalpavantau vikalpavantaḥ
Vocativevikalpavan vikalpavantau vikalpavantaḥ
Accusativevikalpavantam vikalpavantau vikalpavataḥ
Instrumentalvikalpavatā vikalpavadbhyām vikalpavadbhiḥ
Dativevikalpavate vikalpavadbhyām vikalpavadbhyaḥ
Ablativevikalpavataḥ vikalpavadbhyām vikalpavadbhyaḥ
Genitivevikalpavataḥ vikalpavatoḥ vikalpavatām
Locativevikalpavati vikalpavatoḥ vikalpavatsu

Compound vikalpavat -

Adverb -vikalpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria