Declension table of ?vikalpatva

Deva

NeuterSingularDualPlural
Nominativevikalpatvam vikalpatve vikalpatvāni
Vocativevikalpatva vikalpatve vikalpatvāni
Accusativevikalpatvam vikalpatve vikalpatvāni
Instrumentalvikalpatvena vikalpatvābhyām vikalpatvaiḥ
Dativevikalpatvāya vikalpatvābhyām vikalpatvebhyaḥ
Ablativevikalpatvāt vikalpatvābhyām vikalpatvebhyaḥ
Genitivevikalpatvasya vikalpatvayoḥ vikalpatvānām
Locativevikalpatve vikalpatvayoḥ vikalpatveṣu

Compound vikalpatva -

Adverb -vikalpatvam -vikalpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria