Declension table of ?vikalpananīya

Deva

NeuterSingularDualPlural
Nominativevikalpananīyam vikalpananīye vikalpananīyāni
Vocativevikalpananīya vikalpananīye vikalpananīyāni
Accusativevikalpananīyam vikalpananīye vikalpananīyāni
Instrumentalvikalpananīyena vikalpananīyābhyām vikalpananīyaiḥ
Dativevikalpananīyāya vikalpananīyābhyām vikalpananīyebhyaḥ
Ablativevikalpananīyāt vikalpananīyābhyām vikalpananīyebhyaḥ
Genitivevikalpananīyasya vikalpananīyayoḥ vikalpananīyānām
Locativevikalpananīye vikalpananīyayoḥ vikalpananīyeṣu

Compound vikalpananīya -

Adverb -vikalpananīyam -vikalpananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria