Declension table of ?vikalpananīya

Deva

MasculineSingularDualPlural
Nominativevikalpananīyaḥ vikalpananīyau vikalpananīyāḥ
Vocativevikalpananīya vikalpananīyau vikalpananīyāḥ
Accusativevikalpananīyam vikalpananīyau vikalpananīyān
Instrumentalvikalpananīyena vikalpananīyābhyām vikalpananīyaiḥ
Dativevikalpananīyāya vikalpananīyābhyām vikalpananīyebhyaḥ
Ablativevikalpananīyāt vikalpananīyābhyām vikalpananīyebhyaḥ
Genitivevikalpananīyasya vikalpananīyayoḥ vikalpananīyānām
Locativevikalpananīye vikalpananīyayoḥ vikalpananīyeṣu

Compound vikalpananīya -

Adverb -vikalpananīyam -vikalpananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria