Declension table of ?vikalpāsahatva

Deva

NeuterSingularDualPlural
Nominativevikalpāsahatvam vikalpāsahatve vikalpāsahatvāni
Vocativevikalpāsahatva vikalpāsahatve vikalpāsahatvāni
Accusativevikalpāsahatvam vikalpāsahatve vikalpāsahatvāni
Instrumentalvikalpāsahatvena vikalpāsahatvābhyām vikalpāsahatvaiḥ
Dativevikalpāsahatvāya vikalpāsahatvābhyām vikalpāsahatvebhyaḥ
Ablativevikalpāsahatvāt vikalpāsahatvābhyām vikalpāsahatvebhyaḥ
Genitivevikalpāsahatvasya vikalpāsahatvayoḥ vikalpāsahatvānām
Locativevikalpāsahatve vikalpāsahatvayoḥ vikalpāsahatveṣu

Compound vikalpāsahatva -

Adverb -vikalpāsahatvam -vikalpāsahatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria