Declension table of ?vikalpāsaha

Deva

MasculineSingularDualPlural
Nominativevikalpāsahaḥ vikalpāsahau vikalpāsahāḥ
Vocativevikalpāsaha vikalpāsahau vikalpāsahāḥ
Accusativevikalpāsaham vikalpāsahau vikalpāsahān
Instrumentalvikalpāsahena vikalpāsahābhyām vikalpāsahaiḥ
Dativevikalpāsahāya vikalpāsahābhyām vikalpāsahebhyaḥ
Ablativevikalpāsahāt vikalpāsahābhyām vikalpāsahebhyaḥ
Genitivevikalpāsahasya vikalpāsahayoḥ vikalpāsahānām
Locativevikalpāsahe vikalpāsahayoḥ vikalpāsaheṣu

Compound vikalpāsaha -

Adverb -vikalpāsaham -vikalpāsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria