Declension table of vikalpa

Deva

MasculineSingularDualPlural
Nominativevikalpaḥ vikalpau vikalpāḥ
Vocativevikalpa vikalpau vikalpāḥ
Accusativevikalpam vikalpau vikalpān
Instrumentalvikalpena vikalpābhyām vikalpaiḥ vikalpebhiḥ
Dativevikalpāya vikalpābhyām vikalpebhyaḥ
Ablativevikalpāt vikalpābhyām vikalpebhyaḥ
Genitivevikalpasya vikalpayoḥ vikalpānām
Locativevikalpe vikalpayoḥ vikalpeṣu

Compound vikalpa -

Adverb -vikalpam -vikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria