Declension table of ?vikalatva

Deva

NeuterSingularDualPlural
Nominativevikalatvam vikalatve vikalatvāni
Vocativevikalatva vikalatve vikalatvāni
Accusativevikalatvam vikalatve vikalatvāni
Instrumentalvikalatvena vikalatvābhyām vikalatvaiḥ
Dativevikalatvāya vikalatvābhyām vikalatvebhyaḥ
Ablativevikalatvāt vikalatvābhyām vikalatvebhyaḥ
Genitivevikalatvasya vikalatvayoḥ vikalatvānām
Locativevikalatve vikalatvayoḥ vikalatveṣu

Compound vikalatva -

Adverb -vikalatvam -vikalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria