Declension table of ?vikalatā

Deva

FeminineSingularDualPlural
Nominativevikalatā vikalate vikalatāḥ
Vocativevikalate vikalate vikalatāḥ
Accusativevikalatām vikalate vikalatāḥ
Instrumentalvikalatayā vikalatābhyām vikalatābhiḥ
Dativevikalatāyai vikalatābhyām vikalatābhyaḥ
Ablativevikalatāyāḥ vikalatābhyām vikalatābhyaḥ
Genitivevikalatāyāḥ vikalatayoḥ vikalatānām
Locativevikalatāyām vikalatayoḥ vikalatāsu

Adverb -vikalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria