Declension table of ?vikalapāṇika

Deva

MasculineSingularDualPlural
Nominativevikalapāṇikaḥ vikalapāṇikau vikalapāṇikāḥ
Vocativevikalapāṇika vikalapāṇikau vikalapāṇikāḥ
Accusativevikalapāṇikam vikalapāṇikau vikalapāṇikān
Instrumentalvikalapāṇikena vikalapāṇikābhyām vikalapāṇikaiḥ vikalapāṇikebhiḥ
Dativevikalapāṇikāya vikalapāṇikābhyām vikalapāṇikebhyaḥ
Ablativevikalapāṇikāt vikalapāṇikābhyām vikalapāṇikebhyaḥ
Genitivevikalapāṇikasya vikalapāṇikayoḥ vikalapāṇikānām
Locativevikalapāṇike vikalapāṇikayoḥ vikalapāṇikeṣu

Compound vikalapāṇika -

Adverb -vikalapāṇikam -vikalapāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria