Declension table of ?vikalaṅkatā

Deva

FeminineSingularDualPlural
Nominativevikalaṅkatā vikalaṅkate vikalaṅkatāḥ
Vocativevikalaṅkate vikalaṅkate vikalaṅkatāḥ
Accusativevikalaṅkatām vikalaṅkate vikalaṅkatāḥ
Instrumentalvikalaṅkatayā vikalaṅkatābhyām vikalaṅkatābhiḥ
Dativevikalaṅkatāyai vikalaṅkatābhyām vikalaṅkatābhyaḥ
Ablativevikalaṅkatāyāḥ vikalaṅkatābhyām vikalaṅkatābhyaḥ
Genitivevikalaṅkatāyāḥ vikalaṅkatayoḥ vikalaṅkatānām
Locativevikalaṅkatāyām vikalaṅkatayoḥ vikalaṅkatāsu

Adverb -vikalaṅkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria