Declension table of ?vikalaṅka

Deva

MasculineSingularDualPlural
Nominativevikalaṅkaḥ vikalaṅkau vikalaṅkāḥ
Vocativevikalaṅka vikalaṅkau vikalaṅkāḥ
Accusativevikalaṅkam vikalaṅkau vikalaṅkān
Instrumentalvikalaṅkena vikalaṅkābhyām vikalaṅkaiḥ vikalaṅkebhiḥ
Dativevikalaṅkāya vikalaṅkābhyām vikalaṅkebhyaḥ
Ablativevikalaṅkāt vikalaṅkābhyām vikalaṅkebhyaḥ
Genitivevikalaṅkasya vikalaṅkayoḥ vikalaṅkānām
Locativevikalaṅke vikalaṅkayoḥ vikalaṅkeṣu

Compound vikalaṅka -

Adverb -vikalaṅkam -vikalaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria