Declension table of ?vikalāṅgī

Deva

FeminineSingularDualPlural
Nominativevikalāṅgī vikalāṅgyau vikalāṅgyaḥ
Vocativevikalāṅgi vikalāṅgyau vikalāṅgyaḥ
Accusativevikalāṅgīm vikalāṅgyau vikalāṅgīḥ
Instrumentalvikalāṅgyā vikalāṅgībhyām vikalāṅgībhiḥ
Dativevikalāṅgyai vikalāṅgībhyām vikalāṅgībhyaḥ
Ablativevikalāṅgyāḥ vikalāṅgībhyām vikalāṅgībhyaḥ
Genitivevikalāṅgyāḥ vikalāṅgyoḥ vikalāṅgīnām
Locativevikalāṅgyām vikalāṅgyoḥ vikalāṅgīṣu

Compound vikalāṅgi - vikalāṅgī -

Adverb -vikalāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria