Declension table of ?vikalāṅga

Deva

NeuterSingularDualPlural
Nominativevikalāṅgam vikalāṅge vikalāṅgāni
Vocativevikalāṅga vikalāṅge vikalāṅgāni
Accusativevikalāṅgam vikalāṅge vikalāṅgāni
Instrumentalvikalāṅgena vikalāṅgābhyām vikalāṅgaiḥ
Dativevikalāṅgāya vikalāṅgābhyām vikalāṅgebhyaḥ
Ablativevikalāṅgāt vikalāṅgābhyām vikalāṅgebhyaḥ
Genitivevikalāṅgasya vikalāṅgayoḥ vikalāṅgānām
Locativevikalāṅge vikalāṅgayoḥ vikalāṅgeṣu

Compound vikalāṅga -

Adverb -vikalāṅgam -vikalāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria