Declension table of ?vikalāṅga

Deva

MasculineSingularDualPlural
Nominativevikalāṅgaḥ vikalāṅgau vikalāṅgāḥ
Vocativevikalāṅga vikalāṅgau vikalāṅgāḥ
Accusativevikalāṅgam vikalāṅgau vikalāṅgān
Instrumentalvikalāṅgena vikalāṅgābhyām vikalāṅgaiḥ vikalāṅgebhiḥ
Dativevikalāṅgāya vikalāṅgābhyām vikalāṅgebhyaḥ
Ablativevikalāṅgāt vikalāṅgābhyām vikalāṅgebhyaḥ
Genitivevikalāṅgasya vikalāṅgayoḥ vikalāṅgānām
Locativevikalāṅge vikalāṅgayoḥ vikalāṅgeṣu

Compound vikalāṅga -

Adverb -vikalāṅgam -vikalāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria