Declension table of ?vikaṅkatīmukhā

Deva

FeminineSingularDualPlural
Nominativevikaṅkatīmukhā vikaṅkatīmukhe vikaṅkatīmukhāḥ
Vocativevikaṅkatīmukhe vikaṅkatīmukhe vikaṅkatīmukhāḥ
Accusativevikaṅkatīmukhām vikaṅkatīmukhe vikaṅkatīmukhāḥ
Instrumentalvikaṅkatīmukhayā vikaṅkatīmukhābhyām vikaṅkatīmukhābhiḥ
Dativevikaṅkatīmukhāyai vikaṅkatīmukhābhyām vikaṅkatīmukhābhyaḥ
Ablativevikaṅkatīmukhāyāḥ vikaṅkatīmukhābhyām vikaṅkatīmukhābhyaḥ
Genitivevikaṅkatīmukhāyāḥ vikaṅkatīmukhayoḥ vikaṅkatīmukhānām
Locativevikaṅkatīmukhāyām vikaṅkatīmukhayoḥ vikaṅkatīmukhāsu

Adverb -vikaṅkatīmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria