Declension table of ?vikaṅkatā

Deva

FeminineSingularDualPlural
Nominativevikaṅkatā vikaṅkate vikaṅkatāḥ
Vocativevikaṅkate vikaṅkate vikaṅkatāḥ
Accusativevikaṅkatām vikaṅkate vikaṅkatāḥ
Instrumentalvikaṅkatayā vikaṅkatābhyām vikaṅkatābhiḥ
Dativevikaṅkatāyai vikaṅkatābhyām vikaṅkatābhyaḥ
Ablativevikaṅkatāyāḥ vikaṅkatābhyām vikaṅkatābhyaḥ
Genitivevikaṅkatāyāḥ vikaṅkatayoḥ vikaṅkatānām
Locativevikaṅkatāyām vikaṅkatayoḥ vikaṅkatāsu

Adverb -vikaṅkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria