Declension table of ?vikaṅkaṭikā

Deva

FeminineSingularDualPlural
Nominativevikaṅkaṭikā vikaṅkaṭike vikaṅkaṭikāḥ
Vocativevikaṅkaṭike vikaṅkaṭike vikaṅkaṭikāḥ
Accusativevikaṅkaṭikām vikaṅkaṭike vikaṅkaṭikāḥ
Instrumentalvikaṅkaṭikayā vikaṅkaṭikābhyām vikaṅkaṭikābhiḥ
Dativevikaṅkaṭikāyai vikaṅkaṭikābhyām vikaṅkaṭikābhyaḥ
Ablativevikaṅkaṭikāyāḥ vikaṅkaṭikābhyām vikaṅkaṭikābhyaḥ
Genitivevikaṅkaṭikāyāḥ vikaṅkaṭikayoḥ vikaṅkaṭikānām
Locativevikaṅkaṭikāyām vikaṅkaṭikayoḥ vikaṅkaṭikāsu

Adverb -vikaṅkaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria