Declension table of ?vikaṅkaṭika

Deva

NeuterSingularDualPlural
Nominativevikaṅkaṭikam vikaṅkaṭike vikaṅkaṭikāni
Vocativevikaṅkaṭika vikaṅkaṭike vikaṅkaṭikāni
Accusativevikaṅkaṭikam vikaṅkaṭike vikaṅkaṭikāni
Instrumentalvikaṅkaṭikena vikaṅkaṭikābhyām vikaṅkaṭikaiḥ
Dativevikaṅkaṭikāya vikaṅkaṭikābhyām vikaṅkaṭikebhyaḥ
Ablativevikaṅkaṭikāt vikaṅkaṭikābhyām vikaṅkaṭikebhyaḥ
Genitivevikaṅkaṭikasya vikaṅkaṭikayoḥ vikaṅkaṭikānām
Locativevikaṅkaṭike vikaṅkaṭikayoḥ vikaṅkaṭikeṣu

Compound vikaṅkaṭika -

Adverb -vikaṅkaṭikam -vikaṅkaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria