Declension table of ?vikaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativevikaṅkaṭaḥ vikaṅkaṭau vikaṅkaṭāḥ
Vocativevikaṅkaṭa vikaṅkaṭau vikaṅkaṭāḥ
Accusativevikaṅkaṭam vikaṅkaṭau vikaṅkaṭān
Instrumentalvikaṅkaṭena vikaṅkaṭābhyām vikaṅkaṭaiḥ vikaṅkaṭebhiḥ
Dativevikaṅkaṭāya vikaṅkaṭābhyām vikaṅkaṭebhyaḥ
Ablativevikaṅkaṭāt vikaṅkaṭābhyām vikaṅkaṭebhyaḥ
Genitivevikaṅkaṭasya vikaṅkaṭayoḥ vikaṅkaṭānām
Locativevikaṅkaṭe vikaṅkaṭayoḥ vikaṅkaṭeṣu

Compound vikaṅkaṭa -

Adverb -vikaṅkaṭam -vikaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria