Declension table of ?vikacita

Deva

NeuterSingularDualPlural
Nominativevikacitam vikacite vikacitāni
Vocativevikacita vikacite vikacitāni
Accusativevikacitam vikacite vikacitāni
Instrumentalvikacitena vikacitābhyām vikacitaiḥ
Dativevikacitāya vikacitābhyām vikacitebhyaḥ
Ablativevikacitāt vikacitābhyām vikacitebhyaḥ
Genitivevikacitasya vikacitayoḥ vikacitānām
Locativevikacite vikacitayoḥ vikaciteṣu

Compound vikacita -

Adverb -vikacitam -vikacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria