Declension table of ?vikacchapa

Deva

NeuterSingularDualPlural
Nominativevikacchapam vikacchape vikacchapāni
Vocativevikacchapa vikacchape vikacchapāni
Accusativevikacchapam vikacchape vikacchapāni
Instrumentalvikacchapena vikacchapābhyām vikacchapaiḥ
Dativevikacchapāya vikacchapābhyām vikacchapebhyaḥ
Ablativevikacchapāt vikacchapābhyām vikacchapebhyaḥ
Genitivevikacchapasya vikacchapayoḥ vikacchapānām
Locativevikacchape vikacchapayoḥ vikacchapeṣu

Compound vikacchapa -

Adverb -vikacchapam -vikacchapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria