Declension table of ?vikaccha

Deva

NeuterSingularDualPlural
Nominativevikaccham vikacche vikacchāni
Vocativevikaccha vikacche vikacchāni
Accusativevikaccham vikacche vikacchāni
Instrumentalvikacchena vikacchābhyām vikacchaiḥ
Dativevikacchāya vikacchābhyām vikacchebhyaḥ
Ablativevikacchāt vikacchābhyām vikacchebhyaḥ
Genitivevikacchasya vikacchayoḥ vikacchānām
Locativevikacche vikacchayoḥ vikaccheṣu

Compound vikaccha -

Adverb -vikaccham -vikacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria