Declension table of ?vikacaśrī

Deva

NeuterSingularDualPlural
Nominativevikacaśri vikacaśriṇī vikacaśrīṇi
Vocativevikacaśri vikacaśriṇī vikacaśrīṇi
Accusativevikacaśri vikacaśriṇī vikacaśrīṇi
Instrumentalvikacaśriṇā vikacaśribhyām vikacaśribhiḥ
Dativevikacaśriṇe vikacaśribhyām vikacaśribhyaḥ
Ablativevikacaśriṇaḥ vikacaśribhyām vikacaśribhyaḥ
Genitivevikacaśriṇaḥ vikacaśriṇoḥ vikacaśrīṇām
Locativevikacaśriṇi vikacaśriṇoḥ vikacaśriṣu

Compound vikacaśri -

Adverb -vikacaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria