Declension table of ?vikacānana

Deva

NeuterSingularDualPlural
Nominativevikacānanam vikacānane vikacānanāni
Vocativevikacānana vikacānane vikacānanāni
Accusativevikacānanam vikacānane vikacānanāni
Instrumentalvikacānanena vikacānanābhyām vikacānanaiḥ
Dativevikacānanāya vikacānanābhyām vikacānanebhyaḥ
Ablativevikacānanāt vikacānanābhyām vikacānanebhyaḥ
Genitivevikacānanasya vikacānanayoḥ vikacānanānām
Locativevikacānane vikacānanayoḥ vikacānaneṣu

Compound vikacānana -

Adverb -vikacānanam -vikacānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria