Declension table of ?vikacānana

Deva

MasculineSingularDualPlural
Nominativevikacānanaḥ vikacānanau vikacānanāḥ
Vocativevikacānana vikacānanau vikacānanāḥ
Accusativevikacānanam vikacānanau vikacānanān
Instrumentalvikacānanena vikacānanābhyām vikacānanaiḥ
Dativevikacānanāya vikacānanābhyām vikacānanebhyaḥ
Ablativevikacānanāt vikacānanābhyām vikacānanebhyaḥ
Genitivevikacānanasya vikacānanayoḥ vikacānanānām
Locativevikacānane vikacānanayoḥ vikacānaneṣu

Compound vikacānana -

Adverb -vikacānanam -vikacānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria