Declension table of vikāśin

Deva

MasculineSingularDualPlural
Nominativevikāśī vikāśinau vikāśinaḥ
Vocativevikāśin vikāśinau vikāśinaḥ
Accusativevikāśinam vikāśinau vikāśinaḥ
Instrumentalvikāśinā vikāśibhyām vikāśibhiḥ
Dativevikāśine vikāśibhyām vikāśibhyaḥ
Ablativevikāśinaḥ vikāśibhyām vikāśibhyaḥ
Genitivevikāśinaḥ vikāśinoḥ vikāśinām
Locativevikāśini vikāśinoḥ vikāśiṣu

Compound vikāśi -

Adverb -vikāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria