Declension table of ?vikāśatva

Deva

NeuterSingularDualPlural
Nominativevikāśatvam vikāśatve vikāśatvāni
Vocativevikāśatva vikāśatve vikāśatvāni
Accusativevikāśatvam vikāśatve vikāśatvāni
Instrumentalvikāśatvena vikāśatvābhyām vikāśatvaiḥ
Dativevikāśatvāya vikāśatvābhyām vikāśatvebhyaḥ
Ablativevikāśatvāt vikāśatvābhyām vikāśatvebhyaḥ
Genitivevikāśatvasya vikāśatvayoḥ vikāśatvānām
Locativevikāśatve vikāśatvayoḥ vikāśatveṣu

Compound vikāśatva -

Adverb -vikāśatvam -vikāśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria