Declension table of ?vikāśa

Deva

MasculineSingularDualPlural
Nominativevikāśaḥ vikāśau vikāśāḥ
Vocativevikāśa vikāśau vikāśāḥ
Accusativevikāśam vikāśau vikāśān
Instrumentalvikāśena vikāśābhyām vikāśaiḥ vikāśebhiḥ
Dativevikāśāya vikāśābhyām vikāśebhyaḥ
Ablativevikāśāt vikāśābhyām vikāśebhyaḥ
Genitivevikāśasya vikāśayoḥ vikāśānām
Locativevikāśe vikāśayoḥ vikāśeṣu

Compound vikāśa -

Adverb -vikāśam -vikāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria