Declension table of vikāsita

Deva

MasculineSingularDualPlural
Nominativevikāsitaḥ vikāsitau vikāsitāḥ
Vocativevikāsita vikāsitau vikāsitāḥ
Accusativevikāsitam vikāsitau vikāsitān
Instrumentalvikāsitena vikāsitābhyām vikāsitaiḥ vikāsitebhiḥ
Dativevikāsitāya vikāsitābhyām vikāsitebhyaḥ
Ablativevikāsitāt vikāsitābhyām vikāsitebhyaḥ
Genitivevikāsitasya vikāsitayoḥ vikāsitānām
Locativevikāsite vikāsitayoḥ vikāsiteṣu

Compound vikāsita -

Adverb -vikāsitam -vikāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria