Declension table of vikāsin

Deva

NeuterSingularDualPlural
Nominativevikāsi vikāsinī vikāsīni
Vocativevikāsin vikāsi vikāsinī vikāsīni
Accusativevikāsi vikāsinī vikāsīni
Instrumentalvikāsinā vikāsibhyām vikāsibhiḥ
Dativevikāsine vikāsibhyām vikāsibhyaḥ
Ablativevikāsinaḥ vikāsibhyām vikāsibhyaḥ
Genitivevikāsinaḥ vikāsinoḥ vikāsinām
Locativevikāsini vikāsinoḥ vikāsiṣu

Compound vikāsi -

Adverb -vikāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria