Declension table of ?vikāsanā

Deva

FeminineSingularDualPlural
Nominativevikāsanā vikāsane vikāsanāḥ
Vocativevikāsane vikāsane vikāsanāḥ
Accusativevikāsanām vikāsane vikāsanāḥ
Instrumentalvikāsanayā vikāsanābhyām vikāsanābhiḥ
Dativevikāsanāyai vikāsanābhyām vikāsanābhyaḥ
Ablativevikāsanāyāḥ vikāsanābhyām vikāsanābhyaḥ
Genitivevikāsanāyāḥ vikāsanayoḥ vikāsanānām
Locativevikāsanāyām vikāsanayoḥ vikāsanāsu

Adverb -vikāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria