Declension table of ?vikāsana

Deva

NeuterSingularDualPlural
Nominativevikāsanam vikāsane vikāsanāni
Vocativevikāsana vikāsane vikāsanāni
Accusativevikāsanam vikāsane vikāsanāni
Instrumentalvikāsanena vikāsanābhyām vikāsanaiḥ
Dativevikāsanāya vikāsanābhyām vikāsanebhyaḥ
Ablativevikāsanāt vikāsanābhyām vikāsanebhyaḥ
Genitivevikāsanasya vikāsanayoḥ vikāsanānām
Locativevikāsane vikāsanayoḥ vikāsaneṣu

Compound vikāsana -

Adverb -vikāsanam -vikāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria