Declension table of ?vikāsakā

Deva

FeminineSingularDualPlural
Nominativevikāsakā vikāsake vikāsakāḥ
Vocativevikāsake vikāsake vikāsakāḥ
Accusativevikāsakām vikāsake vikāsakāḥ
Instrumentalvikāsakayā vikāsakābhyām vikāsakābhiḥ
Dativevikāsakāyai vikāsakābhyām vikāsakābhyaḥ
Ablativevikāsakāyāḥ vikāsakābhyām vikāsakābhyaḥ
Genitivevikāsakāyāḥ vikāsakayoḥ vikāsakānām
Locativevikāsakāyām vikāsakayoḥ vikāsakāsu

Adverb -vikāsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria