Declension table of ?vikāsaka

Deva

NeuterSingularDualPlural
Nominativevikāsakam vikāsake vikāsakāni
Vocativevikāsaka vikāsake vikāsakāni
Accusativevikāsakam vikāsake vikāsakāni
Instrumentalvikāsakena vikāsakābhyām vikāsakaiḥ
Dativevikāsakāya vikāsakābhyām vikāsakebhyaḥ
Ablativevikāsakāt vikāsakābhyām vikāsakebhyaḥ
Genitivevikāsakasya vikāsakayoḥ vikāsakānām
Locativevikāsake vikāsakayoḥ vikāsakeṣu

Compound vikāsaka -

Adverb -vikāsakam -vikāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria