Declension table of ?vikāsaka

Deva

MasculineSingularDualPlural
Nominativevikāsakaḥ vikāsakau vikāsakāḥ
Vocativevikāsaka vikāsakau vikāsakāḥ
Accusativevikāsakam vikāsakau vikāsakān
Instrumentalvikāsakena vikāsakābhyām vikāsakaiḥ
Dativevikāsakāya vikāsakābhyām vikāsakebhyaḥ
Ablativevikāsakāt vikāsakābhyām vikāsakebhyaḥ
Genitivevikāsakasya vikāsakayoḥ vikāsakānām
Locativevikāsake vikāsakayoḥ vikāsakeṣu

Compound vikāsaka -

Adverb -vikāsakam -vikāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria