Declension table of ?vikāsabhāj

Deva

NeuterSingularDualPlural
Nominativevikāsabhāk vikāsabhājī vikāsabhāñji
Vocativevikāsabhāk vikāsabhājī vikāsabhāñji
Accusativevikāsabhāk vikāsabhājī vikāsabhāñji
Instrumentalvikāsabhājā vikāsabhāgbhyām vikāsabhāgbhiḥ
Dativevikāsabhāje vikāsabhāgbhyām vikāsabhāgbhyaḥ
Ablativevikāsabhājaḥ vikāsabhāgbhyām vikāsabhāgbhyaḥ
Genitivevikāsabhājaḥ vikāsabhājoḥ vikāsabhājām
Locativevikāsabhāji vikāsabhājoḥ vikāsabhākṣu

Compound vikāsabhāk -

Adverb -vikāsabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria