Declension table of ?vikāsabhāj

Deva

MasculineSingularDualPlural
Nominativevikāsabhāk vikāsabhājau vikāsabhājaḥ
Vocativevikāsabhāk vikāsabhājau vikāsabhājaḥ
Accusativevikāsabhājam vikāsabhājau vikāsabhājaḥ
Instrumentalvikāsabhājā vikāsabhāgbhyām vikāsabhāgbhiḥ
Dativevikāsabhāje vikāsabhāgbhyām vikāsabhāgbhyaḥ
Ablativevikāsabhājaḥ vikāsabhāgbhyām vikāsabhāgbhyaḥ
Genitivevikāsabhājaḥ vikāsabhājoḥ vikāsabhājām
Locativevikāsabhāji vikāsabhājoḥ vikāsabhākṣu

Compound vikāsabhāk -

Adverb -vikāsabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria