Declension table of vikāsa

Deva

MasculineSingularDualPlural
Nominativevikāsaḥ vikāsau vikāsāḥ
Vocativevikāsa vikāsau vikāsāḥ
Accusativevikāsam vikāsau vikāsān
Instrumentalvikāsena vikāsābhyām vikāsaiḥ vikāsebhiḥ
Dativevikāsāya vikāsābhyām vikāsebhyaḥ
Ablativevikāsāt vikāsābhyām vikāsebhyaḥ
Genitivevikāsasya vikāsayoḥ vikāsānām
Locativevikāse vikāsayoḥ vikāseṣu

Compound vikāsa -

Adverb -vikāsam -vikāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria