Declension table of ?vikārita

Deva

MasculineSingularDualPlural
Nominativevikāritaḥ vikāritau vikāritāḥ
Vocativevikārita vikāritau vikāritāḥ
Accusativevikāritam vikāritau vikāritān
Instrumentalvikāritena vikāritābhyām vikāritaiḥ vikāritebhiḥ
Dativevikāritāya vikāritābhyām vikāritebhyaḥ
Ablativevikāritāt vikāritābhyām vikāritebhyaḥ
Genitivevikāritasya vikāritayoḥ vikāritānām
Locativevikārite vikāritayoḥ vikāriteṣu

Compound vikārita -

Adverb -vikāritam -vikāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria