Declension table of ?vikāravat

Deva

MasculineSingularDualPlural
Nominativevikāravān vikāravantau vikāravantaḥ
Vocativevikāravan vikāravantau vikāravantaḥ
Accusativevikāravantam vikāravantau vikāravataḥ
Instrumentalvikāravatā vikāravadbhyām vikāravadbhiḥ
Dativevikāravate vikāravadbhyām vikāravadbhyaḥ
Ablativevikāravataḥ vikāravadbhyām vikāravadbhyaḥ
Genitivevikāravataḥ vikāravatoḥ vikāravatām
Locativevikāravati vikāravatoḥ vikāravatsu

Compound vikāravat -

Adverb -vikāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria