Declension table of ?vikāramaya

Deva

NeuterSingularDualPlural
Nominativevikāramayam vikāramaye vikāramayāṇi
Vocativevikāramaya vikāramaye vikāramayāṇi
Accusativevikāramayam vikāramaye vikāramayāṇi
Instrumentalvikāramayeṇa vikāramayābhyām vikāramayaiḥ
Dativevikāramayāya vikāramayābhyām vikāramayebhyaḥ
Ablativevikāramayāt vikāramayābhyām vikāramayebhyaḥ
Genitivevikāramayasya vikāramayayoḥ vikāramayāṇām
Locativevikāramaye vikāramayayoḥ vikāramayeṣu

Compound vikāramaya -

Adverb -vikāramayam -vikāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria